1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:69.6%
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते । देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः १४५ ।
sanskrit
As long as the body exists, the Jīva is dependent on activities and he is spoken of as being in bondage. But when the three forms of the physical body are under control it is called “Salvation” by the scholars.
english translation
yAvaddehaM kriyAdhInaH sajIvo baddha ucyate | dehatrayavazIkAre mokSa ityucyate budhaiH 145 |
hk transliteration by SanscriptShiva Purana
Progress:69.6%
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते । देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः १४५ ।
sanskrit
As long as the body exists, the Jīva is dependent on activities and he is spoken of as being in bondage. But when the three forms of the physical body are under control it is called “Salvation” by the scholars.
english translation
yAvaddehaM kriyAdhInaH sajIvo baddha ucyate | dehatrayavazIkAre mokSa ityucyate budhaiH 145 |
hk transliteration by Sanscript