1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:68.9%
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः । नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः १३३ ।
sanskrit
A devotee shall perform prostrations and obeisance a thousand, ten thousand, hundred thousand, or a crore in number. All the deities are delighted by the obeisance-sacrifice in this way.
english translation
sahasramayutaM lakSaM koTiM vA kArayed budhaH | namaskArAtmayajJena tuSTAH syuH sarvadevatAH 133 |
hk transliteration by SanscriptShiva Purana
Progress:68.9%
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः । नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः १३३ ।
sanskrit
A devotee shall perform prostrations and obeisance a thousand, ten thousand, hundred thousand, or a crore in number. All the deities are delighted by the obeisance-sacrifice in this way.
english translation
sahasramayutaM lakSaM koTiM vA kArayed budhaH | namaskArAtmayajJena tuSTAH syuH sarvadevatAH 133 |
hk transliteration by Sanscript