1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:68.5%
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् । ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः १२८ ।
sanskrit
At the conclusion, Mahābhiṣeka and Naivedya shall be offered to Śiva. Then a public feeding of the brahmins shall be held.
english translation
mahAbhiSekaM naivedyaM zivasyAnte tukArayet | brAhmaNAnbhojayetpazcAdbhUribhojanarUpataH 128 |
hk transliteration by SanscriptShiva Purana
Progress:68.5%
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत् । ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः १२८ ।
sanskrit
At the conclusion, Mahābhiṣeka and Naivedya shall be offered to Śiva. Then a public feeding of the brahmins shall be held.
english translation
mahAbhiSekaM naivedyaM zivasyAnte tukArayet | brAhmaNAnbhojayetpazcAdbhUribhojanarUpataH 128 |
hk transliteration by Sanscript