1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:67.2%
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे । प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते १०७ ।
sanskrit
The precincts of a temple, a cowshed, a sanctuary or one’s own court-yard shall be selected for the performance of sacrifice. It shall be on a raised platform at least two hastas high.
english translation
devAlaye'tha goSThe vA caitye vApi gRhAMgaNe | prAdezonnatadhiSNye vai dvihaste ca svalaMkRte 107 |
hk transliteration by SanscriptShiva Purana
Progress:67.2%
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे । प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते १०७ ।
sanskrit
The precincts of a temple, a cowshed, a sanctuary or one’s own court-yard shall be selected for the performance of sacrifice. It shall be on a raised platform at least two hastas high.
english translation
devAlaye'tha goSThe vA caitye vApi gRhAMgaNe | prAdezonnatadhiSNye vai dvihaste ca svalaMkRte 107 |
hk transliteration by Sanscript