1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:56.7%
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् । तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ९८ ।
sanskrit
By performing the actions related to Śiva (such as worship, rituals, etc.), one should cultivate knowledge of Śiva. Those who have experienced this knowledge, are undoubtedly liberated (Muktas), there is no doubt about it.
english translation
kriyAdizivakarmabhyaH zivajJAnaM prasAdhayet | taddarzanagatAH sarve muktA eva na saMzayaH 98 |
hk transliteration
Shiva Purana
Progress:56.7%
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् । तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ९८ ।
sanskrit
By performing the actions related to Śiva (such as worship, rituals, etc.), one should cultivate knowledge of Śiva. Those who have experienced this knowledge, are undoubtedly liberated (Muktas), there is no doubt about it.
english translation
kriyAdizivakarmabhyaH zivajJAnaM prasAdhayet | taddarzanagatAH sarve muktA eva na saMzayaH 98 |
hk transliteration