1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:50.7%
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च । सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ६ ।
sanskrit
For those who chant their own mantras and for those who perform their own worship, by destroying all actions, they attain new divine knowledge.
english translation
svajApakAnAM yoginAM svamaMtrapUjakasya ca | sarvakarmakSayaM kRtvA divyajJAnaM tu nUtanam 6 |
hk transliteration
Shiva Purana
Progress:50.7%
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च । सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ६ ।
sanskrit
For those who chant their own mantras and for those who perform their own worship, by destroying all actions, they attain new divine knowledge.
english translation
svajApakAnAM yoginAM svamaMtrapUjakasya ca | sarvakarmakSayaM kRtvA divyajJAnaM tu nUtanam 6 |
hk transliteration