1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:53.9%
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् । पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ५५ ।
sanskrit
If the householder dies in the middle, he shall be reborn in the world after due enjoyment of pleasures in the other worlds. He shall then continue the Japa and derive the benefit of being near to Brahman.
english translation
madhye mRtazcedbhogAMte bhUmau tajjApako bhavet | punazca paMcalakSeNa brahmasAmIpyamApnuyAt 55 |
hk transliteration by SanscriptShiva Purana
Progress:53.9%
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत् । पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ५५ ।
sanskrit
If the householder dies in the middle, he shall be reborn in the world after due enjoyment of pleasures in the other worlds. He shall then continue the Japa and derive the benefit of being near to Brahman.
english translation
madhye mRtazcedbhogAMte bhUmau tajjApako bhavet | punazca paMcalakSeNa brahmasAmIpyamApnuyAt 55 |
hk transliteration by Sanscript