1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:53.4%
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् । दशैकं वा शतैकं वा सहस्रैकमथापि वा ४६ ।
sanskrit
One should perform the homa (sacrificial fire offering) by tying the sacred thread (yajnopavita) around the mouth and initiate the ritual. This should be done either for ten, one hundred, or even a thousand times, according to one's capacity.
english translation
mukhAMtaM ca svasUtreNa kRtvA homaM samArabhet | dazaikaM vA zataikaM vA sahasraikamathApi vA 46 |
hk transliteration
Shiva Purana
Progress:53.4%
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् । दशैकं वा शतैकं वा सहस्रैकमथापि वा ४६ ।
sanskrit
One should perform the homa (sacrificial fire offering) by tying the sacred thread (yajnopavita) around the mouth and initiate the ritual. This should be done either for ten, one hundred, or even a thousand times, according to one's capacity.
english translation
mukhAMtaM ca svasUtreNa kRtvA homaM samArabhet | dazaikaM vA zataikaM vA sahasraikamathApi vA 46 |
hk transliteration