1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:53.0%
मनोरमे शुचौ देशे नियतः शुद्धमानसः । पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ४२ ।
sanskrit
In a beautiful and pure place, with a controlled and pure mind, one should chant the Pañcākṣarī mantra (Om Namah Shivaya) a thousand or twelve hundred times.
english translation
manorame zucau deze niyataH zuddhamAnasaH | paMcAkSarasya maMtrasya sahasraM dvAdazaM japet 42 |
hk transliteration
Shiva Purana
Progress:53.0%
मनोरमे शुचौ देशे नियतः शुद्धमानसः । पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ४२ ।
sanskrit
In a beautiful and pure place, with a controlled and pure mind, one should chant the Pañcākṣarī mantra (Om Namah Shivaya) a thousand or twelve hundred times.
english translation
manorame zucau deze niyataH zuddhamAnasaH | paMcAkSarasya maMtrasya sahasraM dvAdazaM japet 42 |
hk transliteration