1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:51.9%
समाधिस्थो महायोगीशिव एव न संशयः । ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् २५ ।
sanskrit
He must perform Japas after duly performing the Aṅganyāsa (ritualistic placing of the finger over the different parts of the body as prescribed) and invoke the sages concerned, the deities presiding over and the name of the metre in which the verse is composed.
english translation
samAdhistho mahAyogIziva eva na saMzayaH | RSicchaMdodevatAdi nyasya dehepunarjapet 25 |
hk transliteration
Shiva Purana
Progress:51.9%
समाधिस्थो महायोगीशिव एव न संशयः । ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् २५ ।
sanskrit
He must perform Japas after duly performing the Aṅganyāsa (ritualistic placing of the finger over the different parts of the body as prescribed) and invoke the sages concerned, the deities presiding over and the name of the metre in which the verse is composed.
english translation
samAdhistho mahAyogIziva eva na saMzayaH | RSicchaMdodevatAdi nyasya dehepunarjapet 25 |
hk transliteration