1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:59.8%
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते । जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते १४७ ।
sanskrit
Among those who engage in austerities (tapas), one who practices mantra repetition (japa) is considered superior. Among those who engage in japa (mantra repetition) for a thousand repetitions, the one who possesses knowledge of Shiva (Shivajñāna) is considered the most superior.
english translation
tapoyuktazatebhyazca japayukto viziSyate | japayuktasahasrebhyaH zivajJAnI viziSyate 147 |
hk transliteration
Shiva Purana
Progress:59.8%
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते । जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते १४७ ।
sanskrit
Among those who engage in austerities (tapas), one who practices mantra repetition (japa) is considered superior. Among those who engage in japa (mantra repetition) for a thousand repetitions, the one who possesses knowledge of Shiva (Shivajñāna) is considered the most superior.
english translation
tapoyuktazatebhyazca japayukto viziSyate | japayuktasahasrebhyaH zivajJAnI viziSyate 147 |
hk transliteration