1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:58.7%
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि । महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् 1.17.१३० ।
sanskrit
At the end of every five hundred thousand Japas, the aspirant shall perform Mahābhiṣeka and Naivedya. He shall worship devotees of Śiva for gratifying Śiva.
english translation
sAdhakaH paMcalakSAnte zivaprItyarthameva hi | mahAbhiSeka naivedyaM kRtvA bhaktAMzca pUjayet 1.17.130 |
hk transliteration
Shiva Purana
Progress:58.7%
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि । महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् 1.17.१३० ।
sanskrit
At the end of every five hundred thousand Japas, the aspirant shall perform Mahābhiṣeka and Naivedya. He shall worship devotees of Śiva for gratifying Śiva.
english translation
sAdhakaH paMcalakSAnte zivaprItyarthameva hi | mahAbhiSeka naivedyaM kRtvA bhaktAMzca pUjayet 1.17.130 |
hk transliteration