1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:51.1%
अकारश्च उकारश्च मकारश्च ततः परम् । बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् १३ ।
sanskrit
The long one is present in the heart of the Yogins alone—separately in the form of “A” syllable, “U” syllable, “M” syllable, Bindu and Nāda.
english translation
akArazca ukArazca makArazca tataH param | biMdunAdayutaM taddhi zabdakAlakalAnvitam 13 |
hk transliteration
Shiva Purana
Progress:51.1%
अकारश्च उकारश्च मकारश्च ततः परम् । बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् १३ ।
sanskrit
The long one is present in the heart of the Yogins alone—separately in the form of “A” syllable, “U” syllable, “M” syllable, Bindu and Nāda.
english translation
akArazca ukArazca makArazca tataH param | biMdunAdayutaM taddhi zabdakAlakalAnvitam 13 |
hk transliteration