1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:50.9%
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि । मंत्रेणार्थानुसंधानं स्वदेहविलयावधि 1.17.१० ।
sanskrit
The subtle one is for the liberated living soul (jīvanmukta). The need for the contemplation of the meaning through the mantra is only upto the destruction of the physical body.
english translation
jIvanmuktasya sUkSmaM hi sarvasAraM hi tasya hi | maMtreNArthAnusaMdhAnaM svadehavilayAvadhi 1.17.10 |
hk transliteration
Shiva Purana
Progress:50.9%
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि । मंत्रेणार्थानुसंधानं स्वदेहविलयावधि 1.17.१० ।
sanskrit
The subtle one is for the liberated living soul (jīvanmukta). The need for the contemplation of the meaning through the mantra is only upto the destruction of the physical body.
english translation
jIvanmuktasya sUkSmaM hi sarvasAraM hi tasya hi | maMtreNArthAnusaMdhAnaM svadehavilayAvadhi 1.17.10 |
hk transliteration