1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:48.9%
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते । सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ९६ ।
sanskrit
Puruṣa is of hidden latent conception and Prakṛti is of manifest inner conception.
english translation
avyaktAMtaradhiSThAnaM garbhaH puruSa ucyate | suvyaktAMtaradhiSThAnaM garbhaH prakRtirucyate 96 |
hk transliteration
पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः । पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ९७ ।
sanskrit
Since it is the father who conceives first, the Puruṣa has the primordial conception. The unification of Puruṣa and Prakṛti is the first birth.
english translation
puruSatvAdigarbho hi garbhavAJjanako yataH | puruSAtprakRto yuktaM prathamaM janma kathyate 97 |
hk transliteration
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते । जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ९८ ।
sanskrit
Its manifestation in the Prakṛti is called the second birth. The creature, dead even as it is born, takes up its birth from the Puruṣa.
english translation
prakRtervyaktatAM yAtaM dvitIyaM janma kathyate | janma jaMturmRtyujanma puruSAtpratipadyate 98 |
hk transliteration
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते । जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ९९ ।
sanskrit
Certainly the birth is induced by the Māyā as an extraneous source. The word Jīva (the individual soul) means that which gets decayed even from the time of birth.
english translation
anyato bhAvyate'vazyaM mAyayA janma kathyate | jIryate janmakAlAdyattasmAjjIva iti smRtaH 99 |
hk transliteration
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि । जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् 1.16.१०० ।
sanskrit
Another meaning of the word Jīva is that which is born enmeshed and entwined. Hence the devotee shall worship the primordial phallic image for unravelling the knots and nooses of the birth.
english translation
janyate tanyate pAzairjIvazabdArtha eva hi | janmapAzanivRttyarthaM janmaliMgaM prapUjayet 1.16.100 |
hk transliteration
Shiva Purana
Progress:48.9%
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते । सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ९६ ।
sanskrit
Puruṣa is of hidden latent conception and Prakṛti is of manifest inner conception.
english translation
avyaktAMtaradhiSThAnaM garbhaH puruSa ucyate | suvyaktAMtaradhiSThAnaM garbhaH prakRtirucyate 96 |
hk transliteration
पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः । पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ९७ ।
sanskrit
Since it is the father who conceives first, the Puruṣa has the primordial conception. The unification of Puruṣa and Prakṛti is the first birth.
english translation
puruSatvAdigarbho hi garbhavAJjanako yataH | puruSAtprakRto yuktaM prathamaM janma kathyate 97 |
hk transliteration
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते । जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ९८ ।
sanskrit
Its manifestation in the Prakṛti is called the second birth. The creature, dead even as it is born, takes up its birth from the Puruṣa.
english translation
prakRtervyaktatAM yAtaM dvitIyaM janma kathyate | janma jaMturmRtyujanma puruSAtpratipadyate 98 |
hk transliteration
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते । जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ९९ ।
sanskrit
Certainly the birth is induced by the Māyā as an extraneous source. The word Jīva (the individual soul) means that which gets decayed even from the time of birth.
english translation
anyato bhAvyate'vazyaM mAyayA janma kathyate | jIryate janmakAlAdyattasmAjjIva iti smRtaH 99 |
hk transliteration
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि । जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् 1.16.१०० ।
sanskrit
Another meaning of the word Jīva is that which is born enmeshed and entwined. Hence the devotee shall worship the primordial phallic image for unravelling the knots and nooses of the birth.
english translation
janyate tanyate pAzairjIvazabdArtha eva hi | janmapAzanivRttyarthaM janmaliMgaM prapUjayet 1.16.100 |
hk transliteration