1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:48.5%
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते । बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते 1.16.९० ।
sanskrit
The Phallic emblem is the fusion of Bindu and Nāda and is the cause of the universe. Bindu is the goddess and Śiva is the Nāda and the fusion of the two is the phallic emblem of Śiva.
english translation
biMdunAdAtmakaM liMgaM jagatkAraNamucyate | biMdurdevIzivo nAdaH zivaliMgaM tu kathyate 1.16.90 |
hk transliteration
Shiva Purana
Progress:48.5%
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते । बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते 1.16.९० ।
sanskrit
The Phallic emblem is the fusion of Bindu and Nāda and is the cause of the universe. Bindu is the goddess and Śiva is the Nāda and the fusion of the two is the phallic emblem of Śiva.
english translation
biMdunAdAtmakaM liMgaM jagatkAraNamucyate | biMdurdevIzivo nAdaH zivaliMgaM tu kathyate 1.16.90 |
hk transliteration