1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:46.0%
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् । कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ५१ ।
sanskrit
By performing worship of Lord Shiva on the days of Kṛttikā and Soma-vāra (Monday), using offerings like oil lamps (dīpa) and sesame seeds (sarṣapa), one can be relieved of apasmāra (forgetfulness or mental disorders) and attain overall well-being.
english translation
dIpasarSapadAnAcca apasmArakSayo bhavet | kRttikAsomavAreSu zivasya yajanaM nRNAm 51 |
hk transliteration
Shiva Purana
Progress:46.0%
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् । कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ५१ ।
sanskrit
By performing worship of Lord Shiva on the days of Kṛttikā and Soma-vāra (Monday), using offerings like oil lamps (dīpa) and sesame seeds (sarṣapa), one can be relieved of apasmāra (forgetfulness or mental disorders) and attain overall well-being.
english translation
dIpasarSapadAnAcca apasmArakSayo bhavet | kRttikAsomavAreSu zivasya yajanaM nRNAm 51 |
hk transliteration