1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:45.8%
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः । दानेन तपसा होमैर्जपेन नियमेन च ४६ ।कार्तिके देवयजनं सर्वभोगप्रदं भवेत् । व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ४८ ।
sanskrit
The worship of deities in the month of Kārtika yields all worldly pleasures, dispels all ailments and removes the adverse effects of spirits and evil planets.
english translation
kArtike mAsi saMprApte sarvAndevAnyajedbudhaH | dAnena tapasA homairjapena niyamena ca 46 |kArtike devayajanaM sarvabhogapradaM bhavet | vyAdhInAM haraNaM caiva bhavedbhUtagrahakSayaH 48 |
hk transliteration
Shiva Purana
Progress:45.8%
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः । दानेन तपसा होमैर्जपेन नियमेन च ४६ ।कार्तिके देवयजनं सर्वभोगप्रदं भवेत् । व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ४८ ।
sanskrit
The worship of deities in the month of Kārtika yields all worldly pleasures, dispels all ailments and removes the adverse effects of spirits and evil planets.
english translation
kArtike mAsi saMprApte sarvAndevAnyajedbudhaH | dAnena tapasA homairjapena niyamena ca 46 |kArtike devayajanaM sarvabhogapradaM bhavet | vyAdhInAM haraNaM caiva bhavedbhUtagrahakSayaH 48 |
hk transliteration