1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:45.4%
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते । माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ४२ ।
sanskrit
Worship of Shiva is especially auspicious on Ārdrā and Mahārdrā days. The worship on the Chaturdaśī of the Krishna Paksha in the month of Māgha is said to grant all desired results.
english translation
ArdrAyAM ca mahArdrAyAM zivapUjA viziSyate | mAghakRSNacaturdazyAM sarvAbhISTaphalapradA 42 |
hk transliteration
Shiva Purana
Progress:45.4%
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते । माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ४२ ।
sanskrit
Worship of Shiva is especially auspicious on Ārdrā and Mahārdrā days. The worship on the Chaturdaśī of the Krishna Paksha in the month of Māgha is said to grant all desired results.
english translation
ArdrAyAM ca mahArdrAyAM zivapUjA viziSyate | mAghakRSNacaturdazyAM sarvAbhISTaphalapradA 42 |
hk transliteration