1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:45.3%
कर्कटे सोमवारे च नवम्यां मृगशीर्षके । अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् 1.16.४० ।
sanskrit
A person who seeks prosperity shall worship Pārvatī who bestows all worldly pleasures on Mondays, Navamī (ninth) day, and in the star of Mṛgaśiras in the month of Karkaṭaka.
english translation
karkaTe somavAre ca navamyAM mRgazIrSake | aMbAM yajedbhUtikAmaH sarvabhogaphalapradAm 1.16.40 |
hk transliteration
Shiva Purana
Progress:45.3%
कर्कटे सोमवारे च नवम्यां मृगशीर्षके । अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् 1.16.४० ।
sanskrit
A person who seeks prosperity shall worship Pārvatī who bestows all worldly pleasures on Mondays, Navamī (ninth) day, and in the star of Mṛgaśiras in the month of Karkaṭaka.
english translation
karkaTe somavAre ca navamyAM mRgazIrSake | aMbAM yajedbhUtikAmaH sarvabhogaphalapradAm 1.16.40 |
hk transliteration