1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:45.0%
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् । ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ३५ ।
sanskrit
The worship of Viṣṇu is conducive to the attainment of all desires and wealth if performed on Wednesdays, Dvādaśī (12th) day or in the star of Śravaṇa in the months of Jyeṣṭha and Bhādrapada.
english translation
mAghazukle ca saptamyAmAdityayajanaM caret | jyeSThabhAdra kasaumye ca dvAdazyAM zravarNakSake 35 |
hk transliteration
Shiva Purana
Progress:45.0%
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् । ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ३५ ।
sanskrit
The worship of Viṣṇu is conducive to the attainment of all desires and wealth if performed on Wednesdays, Dvādaśī (12th) day or in the star of Śravaṇa in the months of Jyeṣṭha and Bhādrapada.
english translation
mAghazukle ca saptamyAmAdityayajanaM caret | jyeSThabhAdra kasaumye ca dvAdazyAM zravarNakSake 35 |
hk transliteration