1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:44.1%
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् । शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् २२ ।
sanskrit
"One should duly worship Vighneśa (Gaṇeśa) when the Śatabhiṣak star is ascendant in the month of Dhanus. Alternatively, one can worship continuously for one hundred or one thousand days.
english translation
bhiSagRkSe dhanurmAse vighnezaM vidhivadyajet | zataM pUjAsahasraM vA tatsaMkhyAkadinairvrajet 22 |
hk transliteration
Shiva Purana
Progress:44.1%
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् । शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् २२ ।
sanskrit
"One should duly worship Vighneśa (Gaṇeśa) when the Śatabhiṣak star is ascendant in the month of Dhanus. Alternatively, one can worship continuously for one hundred or one thousand days.
english translation
bhiSagRkSe dhanurmAse vighnezaM vidhivadyajet | zataM pUjAsahasraM vA tatsaMkhyAkadinairvrajet 22 |
hk transliteration