1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:43.8%
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् । तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् १७ ।
sanskrit
The lighting of the lamp is conducive to knowledge and the betel leaves are conducive to enjoyment. Hence in all worships these six items are scrupulously observed.
english translation
dIpAjjJAnamavApnoti tAMbUlAdbhogamApnuyAt | tasmAtsnAnAdikaM SaTkaM prayatnena prasAdhayet 17 |
hk transliteration
Shiva Purana
Progress:43.8%
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात् । तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् १७ ।
sanskrit
The lighting of the lamp is conducive to knowledge and the betel leaves are conducive to enjoyment. Hence in all worships these six items are scrupulously observed.
english translation
dIpAjjJAnamavApnoti tAMbUlAdbhogamApnuyAt | tasmAtsnAnAdikaM SaTkaM prayatnena prasAdhayet 17 |
hk transliteration