1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:43.6%
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् । दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च १४ ।
sanskrit
The one-eighth portion (aṣṭabhāga) is considered a prastā. The quantities are determined as four (catuḥkudava), ten prastā (daśaprastha), one hundred prastā (śataprastha), and one thousand prastā (sahasraprastha).
english translation
tadaSTabhAgaH prasthaH syAttaccatuHkuDavaM matam | dazaprasthaM zataprasthaM sahasraprasthameva ca 14 |
hk transliteration
Shiva Purana
Progress:43.6%
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् । दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च १४ ।
sanskrit
The one-eighth portion (aṣṭabhāga) is considered a prastā. The quantities are determined as four (catuḥkudava), ten prastā (daśaprastha), one hundred prastā (śataprastha), and one thousand prastā (sahasraprastha).
english translation
tadaSTabhAgaH prasthaH syAttaccatuHkuDavaM matam | dazaprasthaM zataprasthaM sahasraprasthameva ca 14 |
hk transliteration