Shiva Purana

Progress:43.6%

तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् । दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च १४ ।

sanskrit

The one-eighth portion (aṣṭabhāga) is considered a prastā. The quantities are determined as four (catuḥkudava), ten prastā (daśaprastha), one hundred prastā (śataprastha), and one thousand prastā (sahasraprastha).

english translation

tadaSTabhAgaH prasthaH syAttaccatuHkuDavaM matam | dazaprasthaM zataprasthaM sahasraprasthameva ca 14 |

hk transliteration