1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:43.5%
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः । द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् १२ ।
sanskrit
By performing this worship a thousand times, a brahmin shall attain Satyaloka. A vessel made of wood or iron twelve aṅgulas in width, 24 aṅgulas in length and sixteen aṅgulas in height is called Śiva.
english translation
sahasrapUjayA satyaM satyalokaM labheddvijaH | dvAdazAMgulamAyAmaM dviguNaM ca tato'dhikam 12 |
hk transliteration
Shiva Purana
Progress:43.5%
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः । द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् १२ ।
sanskrit
By performing this worship a thousand times, a brahmin shall attain Satyaloka. A vessel made of wood or iron twelve aṅgulas in width, 24 aṅgulas in length and sixteen aṅgulas in height is called Śiva.
english translation
sahasrapUjayA satyaM satyalokaM labheddvijaH | dvAdazAMgulamAyAmaM dviguNaM ca tato'dhikam 12 |
hk transliteration