1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:42.6%
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः । इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः । ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् 1.15.६०
sanskrit
It is conducive to the satisfaction of the Devas and worldly enjoyments as well. Such a devotee shall always attain noble birth and enjoyments here and hereafter. If he performs the sacred rites with dedication to God, he shall attain salvation.
english translation
devAnAM tRptaye'tyarthaM sarvabhogapradaM budhaiH | ihA'mutrottamaM janmasadAbhogaM labhedbudhaH | IzvarArpaNabuddhyA hi kRtvA mokSaphalaM labhet 1.15.60
hk transliteration
Shiva Purana
Progress:42.6%
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः । इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः । ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् 1.15.६०
sanskrit
It is conducive to the satisfaction of the Devas and worldly enjoyments as well. Such a devotee shall always attain noble birth and enjoyments here and hereafter. If he performs the sacred rites with dedication to God, he shall attain salvation.
english translation
devAnAM tRptaye'tyarthaM sarvabhogapradaM budhaiH | ihA'mutrottamaM janmasadAbhogaM labhedbudhaH | IzvarArpaNabuddhyA hi kRtvA mokSaphalaM labhet 1.15.60
hk transliteration