1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:41.6%
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् । उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१ ।रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा । गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ४४ ।
sanskrit
For Kshatriyas and for the people of the village, wealth earned through valor, commerce, and business is considered the best. For Shudras, the wealth earned through servitude is considered. Silver, salt, mustard seeds, and the dowry (the gift given at marriage), as well as cows, when given in charity, should be accompanied by cow dung or other useful forms of helpful charity.
english translation
kSatriyANAM vizAM caiva zauryavANijyakArjitam | uttamaM dravyamityAhuH zUdrANAM bhRtakArjitam 41 |raupyaM lavaNakUSmAMDe kanyAdvAdazakaM tathA | godAnAddattagavyena gomayenopakAriNA 44 |
hk transliteration
Shiva Purana
Progress:41.6%
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् । उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१ ।रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा । गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ४४ ।
sanskrit
For Kshatriyas and for the people of the village, wealth earned through valor, commerce, and business is considered the best. For Shudras, the wealth earned through servitude is considered. Silver, salt, mustard seeds, and the dowry (the gift given at marriage), as well as cows, when given in charity, should be accompanied by cow dung or other useful forms of helpful charity.
english translation
kSatriyANAM vizAM caiva zauryavANijyakArjitam | uttamaM dravyamityAhuH zUdrANAM bhRtakArjitam 41 |raupyaM lavaNakUSmAMDe kanyAdvAdazakaM tathA | godAnAddattagavyena gomayenopakAriNA 44 |
hk transliteration