1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:41.4%
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् । उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१ ।
sanskrit
Wealth acquired by Kṣatriyas using their valour or Vaiśyas by trading activities is called excellent. So also the wealth acquired by the Śūdras by salaries for service.
english translation
kSatriyANAM vizAM caiva zauryavANijyakArjitam | uttamaM dravyamityAhuH zUdrANAM bhRtakArjitam 41 |
hk transliteration
Shiva Purana
Progress:41.4%
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् । उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१ ।
sanskrit
Wealth acquired by Kṣatriyas using their valour or Vaiśyas by trading activities is called excellent. So also the wealth acquired by the Śūdras by salaries for service.
english translation
kSatriyANAM vizAM caiva zauryavANijyakArjitam | uttamaM dravyamityAhuH zUdrANAM bhRtakArjitam 41 |
hk transliteration