1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:41.3%
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् । शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ३९ ।
sanskrit
That which is acquired by gleaning more than one ear of corn at a time or gleaning corns one by one, by fees received from disciple is called Śuddhadravya (clean wealth). This wealth yields complete benefit.
english translation
zilavRttyoJchavRttyA ca gurudakSiNayArjitam | zuddhadravyamiti prAhustatpUrNaphaladaM viduH 39 |
hk transliteration
Shiva Purana
Progress:41.3%
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् । शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ३९ ।
sanskrit
That which is acquired by gleaning more than one ear of corn at a time or gleaning corns one by one, by fees received from disciple is called Śuddhadravya (clean wealth). This wealth yields complete benefit.
english translation
zilavRttyoJchavRttyA ca gurudakSiNayArjitam | zuddhadravyamiti prAhustatpUrNaphaladaM viduH 39 |
hk transliteration