1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
•
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:39.5%
अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् । विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ११ ।
sanskrit
Hence for the alleviation of the serious effects of poison, the devotee shall observe ceremonial ablutions, offer gifts and mutter prayers. That period is specially holy inasmuch as it is intended for the alleviation of the after-effects of poison.
english translation
atastadviSazAMtyarthaM snAnadAnajapAMzcaret | viSazAMtyarthakAlatvAtsa kAlaH puNyadaH smRtaH 11 |
hk transliteration
Shiva Purana
Progress:39.5%
अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् । विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ११ ।
sanskrit
Hence for the alleviation of the serious effects of poison, the devotee shall observe ceremonial ablutions, offer gifts and mutter prayers. That period is specially holy inasmuch as it is intended for the alleviation of the after-effects of poison.
english translation
atastadviSazAMtyarthaM snAnadAnajapAMzcaret | viSazAMtyarthakAlatvAtsa kAlaH puNyadaH smRtaH 11 |
hk transliteration