1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
•
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:27.7%
परिग्रहादृषीणां च देवानां परिग्रहात् । स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ४ ।
sanskrit
These temples whether self-risen or not, in view of their being accepted (as their frequent resort) by the sages and Devas are intended for the redemption of the people.
english translation
parigrahAdRSINAM ca devAnAM parigrahAt | svayaMbhUtAnyathAnyAni lokarakSArthameva hi 4 |
hk transliteration
Shiva Purana
Progress:27.7%
परिग्रहादृषीणां च देवानां परिग्रहात् । स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ४ ।
sanskrit
These temples whether self-risen or not, in view of their being accepted (as their frequent resort) by the sages and Devas are intended for the redemption of the people.
english translation
parigrahAdRSINAM ca devAnAM parigrahAt | svayaMbhUtAnyathAnyAni lokarakSArthameva hi 4 |
hk transliteration