1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
•
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:29.9%
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति । पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ३७ ।
sanskrit
If the sin committed in a holy centre is only for livelihood, the merit will destroy that sin. Merit accords prosperity and quells physical, verbal and mental sins.
english translation
tatkAlaM jIvanArthazcetpuNyena kSayameSyati | puNyamaizvaryadaM prAhuH kAyikaM vAcikaM tathA 37 |
hk transliteration
Shiva Purana
Progress:29.9%
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति । पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ३७ ।
sanskrit
If the sin committed in a holy centre is only for livelihood, the merit will destroy that sin. Merit accords prosperity and quells physical, verbal and mental sins.
english translation
tatkAlaM jIvanArthazcetpuNyena kSayameSyati | puNyamaizvaryadaM prAhuH kAyikaM vAcikaM tathA 37 |
hk transliteration