1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:26.7%
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् । शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ५८ ।
sanskrit
By taking bath or making gifts or muttering mantras in that centre one will attain Śiva. One shall seek shelter in a temple of Śiva and stay there till death.
english translation
tatra snAtvA tathA dattvA japitvA hi zivaM vrajet | zivakSetraM samAzritya vasedAmaraNaM tathA 58 |
hk transliteration by SanscriptShiva Purana
Progress:26.7%
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् । शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ५८ ।
sanskrit
By taking bath or making gifts or muttering mantras in that centre one will attain Śiva. One shall seek shelter in a temple of Śiva and stay there till death.
english translation
tatra snAtvA tathA dattvA japitvA hi zivaM vrajet | zivakSetraM samAzritya vasedAmaraNaM tathA 58 |
hk transliteration by Sanscript