1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:26.7%
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च । शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ५७ ।
sanskrit
The tank, well, pond etc. in a holy centre shall be considered Śiva-Gaṅgā in accordance with Śiva’s statement.
english translation
puNyakSetre sthitA vApI kUpAdyaM puSkarANi ca | zivagaMgeti vijJeyaM zivasya vacanaM yathA 57 |
hk transliteration by SanscriptShiva Purana
Progress:26.7%
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च । शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ५७ ।
sanskrit
The tank, well, pond etc. in a holy centre shall be considered Śiva-Gaṅgā in accordance with Śiva’s statement.
english translation
puNyakSetre sthitA vApI kUpAdyaM puSkarANi ca | zivagaMgeti vijJeyaM zivasya vacanaM yathA 57 |
hk transliteration by Sanscript