1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:20.8%
तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः । सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ६ ।
sanskrit
These activities are observed in the five elements by devotees—Sarga (creation) in the Earth, Sthiti (maintenance) in the waters, Saṃhāra (annihilation) in the fire, Tirobhāva (concealment) in the wind and Anugraha (liberation, the blessed state) in the firmament.
english translation
tadidaM paMcabhUteSu dRzyate mAmakairjanaiH | sRSTirbhUmau sthitistoye saMhAraH pAvake tathA 6 |
hk transliteration
Shiva Purana
Progress:20.8%
तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः । सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ६ ।
sanskrit
These activities are observed in the five elements by devotees—Sarga (creation) in the Earth, Sthiti (maintenance) in the waters, Saṃhāra (annihilation) in the fire, Tirobhāva (concealment) in the wind and Anugraha (liberation, the blessed state) in the firmament.
english translation
tadidaM paMcabhUteSu dRzyate mAmakairjanaiH | sRSTirbhUmau sthitistoye saMhAraH pAvake tathA 6 |
hk transliteration