1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:22.5%
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् । आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ३३ ।
sanskrit
Your knowledge shall be stabilised. Permanent fortune shall stand by you. On the Caturdaśī day and on the day with Ārdrā star, the recital of this mantra will give you everlasting efficacy.
english translation
jJAnaM ca susthiraM bhAgyaM sarvaM bhavati zAzvatam | AdrA ryAM! ca caturdazyAM tajjApyaM tvakSayaM bhavet 33 |
hk transliteration
Shiva Purana
Progress:22.5%
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् । आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ३३ ।
sanskrit
Your knowledge shall be stabilised. Permanent fortune shall stand by you. On the Caturdaśī day and on the day with Ārdrā star, the recital of this mantra will give you everlasting efficacy.
english translation
jJAnaM ca susthiraM bhAgyaM sarvaM bhavati zAzvatam | AdrA ryAM! ca caturdazyAM tajjApyaM tvakSayaM bhavet 33 |
hk transliteration