1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:21.6%
नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः । एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् १९ ।
sanskrit
The Nāda (mystical sound) came from the middle face. Thus the complete set cropped up in five-fold form. Then all of them united in the syllable of “Om”.
english translation
nAdo madhyamukhAdevaM paMcadhA'sau vijRMbhitaH | ekIbhUtaH punastadvadomityekAkSaro bhavet 19 |
hk transliteration
Shiva Purana
Progress:21.6%
नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः । एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् १९ ।
sanskrit
The Nāda (mystical sound) came from the middle face. Thus the complete set cropped up in five-fold form. Then all of them united in the syllable of “Om”.
english translation
nAdo madhyamukhAdevaM paMcadhA'sau vijRMbhitaH | ekIbhUtaH punastadvadomityekAkSaro bhavet 19 |
hk transliteration