•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:0.4%
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् । पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ६ ।
sanskrit
O Romaharṣaṇa, the omniscient, by thy weighty fortune, the entire Purāṇic lore, pregnant in its meaningful content, has been secured by thee from Vyāsa.
english translation
romaharSaNa sarvajJa bhavAnvai bhAgyagauravAt | purANavidyAmakhilAM vyAsAtpratyarthamIyivAn 6 |
hk transliteration
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् । रत्नानामुरुसाराणां रत्नाकर इवार्णवः ७ ।
sanskrit
Hence thou art the receptacle of wonder-inspiring stories, even as the vast ocean is the storehouse of gems of great worth.
english translation
tasmAdAzcaryyabhUtAnAM kathAnAM tvaM hi bhAjanam | ratnAnAmurusArANAM ratnAkara ivArNavaH 7 |
hk transliteration
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते । न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ८ ।
sanskrit
There is nothing in the three worlds that is not known to thee, of the past, present and the future.
english translation
yacca bhUtaM ca bhavyaM ca yaccAnyadvastu vartate | na tvayA'viditaM kiMcittriSu lokeSu vidyate 8 |
hk transliteration
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः । कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ९ ।
sanskrit
It is our great fortune that thou thyself hast come to pay a visit to us. Hence it is not proper on thy part to return without doing us a favour.
english translation
tvaM maddiSTavazAdasya darzanArthamihAgataH | kurvankimapi naH zreyo na vRthA gaMtumarhasi 9 |
hk transliteration
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् । न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।
sanskrit
It is true that we have already listened to the explanation of the auspicious and the inauspicious. But we are not content. We yearn to hear more and more.
english translation
tattvaM zrutaM sma naH sarvaM pUrvameva zubhAzubham | na tRptimadhigacchAmaH zravaNecchA muhurmuhuH 1.1.10 |
hk transliteration
Shiva Purana
Progress:0.4%
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् । पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ६ ।
sanskrit
O Romaharṣaṇa, the omniscient, by thy weighty fortune, the entire Purāṇic lore, pregnant in its meaningful content, has been secured by thee from Vyāsa.
english translation
romaharSaNa sarvajJa bhavAnvai bhAgyagauravAt | purANavidyAmakhilAM vyAsAtpratyarthamIyivAn 6 |
hk transliteration
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् । रत्नानामुरुसाराणां रत्नाकर इवार्णवः ७ ।
sanskrit
Hence thou art the receptacle of wonder-inspiring stories, even as the vast ocean is the storehouse of gems of great worth.
english translation
tasmAdAzcaryyabhUtAnAM kathAnAM tvaM hi bhAjanam | ratnAnAmurusArANAM ratnAkara ivArNavaH 7 |
hk transliteration
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते । न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ८ ।
sanskrit
There is nothing in the three worlds that is not known to thee, of the past, present and the future.
english translation
yacca bhUtaM ca bhavyaM ca yaccAnyadvastu vartate | na tvayA'viditaM kiMcittriSu lokeSu vidyate 8 |
hk transliteration
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः । कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ९ ।
sanskrit
It is our great fortune that thou thyself hast come to pay a visit to us. Hence it is not proper on thy part to return without doing us a favour.
english translation
tvaM maddiSTavazAdasya darzanArthamihAgataH | kurvankimapi naH zreyo na vRthA gaMtumarhasi 9 |
hk transliteration
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् । न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।
sanskrit
It is true that we have already listened to the explanation of the auspicious and the inauspicious. But we are not content. We yearn to hear more and more.
english translation
tattvaM zrutaM sma naH sarvaM pUrvameva zubhAzubham | na tRptimadhigacchAmaH zravaNecchA muhurmuhuH 1.1.10 |
hk transliteration