•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:0.6%
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् । न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।
sanskrit
It is true that we have already listened to the explanation of the auspicious and the inauspicious. But we are not content. We yearn to hear more and more.
english translation
tattvaM zrutaM sma naH sarvaM pUrvameva zubhAzubham | na tRptimadhigacchAmaH zravaNecchA muhurmuhuH 1.1.10 |
hk transliteration
Shiva Purana
Progress:0.6%
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् । न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः 1.1.१० ।
sanskrit
It is true that we have already listened to the explanation of the auspicious and the inauspicious. But we are not content. We yearn to hear more and more.
english translation
tattvaM zrutaM sma naH sarvaM pUrvameva zubhAzubham | na tRptimadhigacchAmaH zravaNecchA muhurmuhuH 1.1.10 |
hk transliteration