•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:1.0%
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः । त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः १६ ।
sanskrit
They have forsaken the duties of their own castes; they have almost become swindlers of others; they do not offer Sandhyā prayers thrice a day; they are deprived of Vedic enlightenment.
english translation
tyaktasvajAtikarmANaH prAyazaHparavaMcakAH | trikAlasaMdhyayA hInA brahmabodhavivarjitAH 16 |
hk transliteration
Shiva Purana
Progress:1.0%
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः । त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः १६ ।
sanskrit
They have forsaken the duties of their own castes; they have almost become swindlers of others; they do not offer Sandhyā prayers thrice a day; they are deprived of Vedic enlightenment.
english translation
tyaktasvajAtikarmANaH prAyazaHparavaMcakAH | trikAlasaMdhyayA hInA brahmabodhavivarjitAH 16 |
hk transliteration