Progress:97.0%

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।। यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ।। ८ ।।

Jñānayoga is the union of the mind with the Ātman. The union with the external objects is called Kriyāyoga.

english translation

jJAnayogastu saMyogazcittasyaivAtmanA tu yaH || yastu bAhyArthasaMyogaH kriyAyogaH sa ucyate || 8 ||

hk transliteration by Sanscript