Shiva Purana

Progress:94.6%

किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ।। येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ।। ६ ।।

sanskrit

english translation

kiM kAryyaM kAryamadyAzu mayA devasukhAvaham || yena jIvatu dakSAsau makhaH pUrNo bhavetsuraH || 6 ||

hk transliteration

एवं विचार्य बहुधा नालभं शमहं मुने ।। विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ।। ७ ।।

sanskrit

english translation

evaM vicArya bahudhA nAlabhaM zamahaM mune || viSNuM tadA smaran bhaktyA jJAnamAptaM tadocitam || 7 ||

hk transliteration

अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।। नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ।।८।।

sanskrit

english translation

atha devaizca munibhirviSNorlokamahaM gataH || natvA nutvA ca vividhaisstavairduHkhaM nyavedayam ||8||

hk transliteration

यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।। सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ।। ९ ।।

sanskrit

english translation

yathAdhvaraH prapUrNaH syAddeva yajJakarazca saH || sukhinassyussurAssarve munayazca tathA kuru || 9 ||

hk transliteration

देव देव रमानाथ विष्णो देवसुखावह ।। वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ।। 2.2.40.१० ।।

sanskrit

english translation

deva deva ramAnAtha viSNo devasukhAvaha || vayaM tvaccharaNaM prAptAssadevamunayo dhruvam || 2.2.40.10 ||

hk transliteration