Shiva Purana

Progress:88.3%

देवदानवयोर्युद्धं स्परमभून्मुने ॥ धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६ ॥

O sage, the mutual fight between the gods and the Dānavas ensued. Both the hosts of the gods and the Dānavas fought righteously.

english translation

devadAnavayoryuddhaM sparamabhUnmune ॥ dharmato yuyudhe tatra devadAnavayorgaNaH ॥ 6 ॥

hk transliteration by Sanscript

स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ॥ भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥

Mahendra fought with Vṛṣaparvan. Bhāskara fought with Vipracitti.

english translation

svayaM mahendro yuyudhe sArdhaM ca vRSaparvaNA ॥ bhAskaro yuyudhe vipracittinA saha dharmataH ॥ 7 ॥

hk transliteration by Sanscript

दंभेन सह विष्णुश्च चकार परमं रणम् ॥ कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८ ॥

Viṣṇu fought a great battle with Dambha, Kala with the Asura Kāla and the firegod fought with Gokarṇa.

english translation

daMbhena saha viSNuzca cakAra paramaM raNam ॥ kAlAsureNa kAlazca gokarNena hutAzanaH ॥ 8 ॥

hk transliteration by Sanscript

कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥ भयंकरेण मृत्युश्च संहारेण यमस्तथा ॥ ९ ॥

Kubera fought with Kālakeya and Viśvakarman with Maya. Mṛtyu fought with Bhayaṃkara and Yama with Saṃhāra.

english translation

kuberaH kAlakeyena vizvakarmA mayena ca ॥ bhayaMkareNa mRtyuzca saMhAreNa yamastathA ॥ 9 ॥

hk transliteration by Sanscript

कालम्बिकेन वरुणश्चंचलेन समीरणः ॥ बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ 2.5.36.१० ॥

Varuṇa fought with Kālambika, the wind god with Cañcala. Mercury with Ghaṭapṛṣṭha and Śanaiścara with Raktākṣa.

english translation

kAlambikena varuNazcaMcalena samIraNaH ॥ budhazca ghaTapRSThena raktAkSeNa zanaizcaraH ॥ 2.5.36.10 ॥

hk transliteration by Sanscript