Progress:75.2%

कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ।। नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ।। २६ ।।

Then say Śivāya (to Śiva). Then repeat “Śubham” twice and “Kuru” twice. Afterwards say “Śivāya Namaḥ Om.”

english translation

kurudvayaM tataH proktaM zivAya ca tataH punaH || namazca praNavazcaiva maMtramevaM sadA budhAH || 26 ||

hk transliteration by Sanscript

अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ।। कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ।। २७ ।।

If you repeat this mantra a crore times thinking of Śiva, Śiva will carry out the task.

english translation

avartadhvaM punaryUyaM yadi zaMbhukRte tadA || koTimekaM tathA japtvA zivaH kAryaM kariSyati || 27 ||

hk transliteration by Sanscript

इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ।। तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ।। २८ ।।

O sage, when this was mentioned by Viṣṇu the powerful, the gods began to propitiate Śiva.

english translation

ityukte ca tadA tena hariNA prabhaviSNunA || tathA devAH punazcakrurharasyArAdhanaM mune || 28 ||

hk transliteration by Sanscript

संजजाप हरिश्चापि सविधिश्शिवमानसः ।। देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ।।२९।।

For the fulfilment of the task of the gods and the sages, Viṣṇu and Brahmā, with minds fixed in Śiva performed the Japa.

english translation

saMjajApa harizcApi savidhizzivamAnasaH || devAnAM kAryasiddhyarthaM munInAM ca vizeSataH ||29||

hk transliteration by Sanscript

मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ।। कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ।। 2.5.7.३० ।।

O excellent sage, they stood there steady and repeated the mantra a crore times uttering the name “Śiva” several times.

english translation

muhuH ziveti bhASaMto devA dhairyasamanvitAH || koTisaMkhyaM tadA kRtvA sthitAste munisattama || 2.5.7.30 ||

hk transliteration by Sanscript