Shiva Purana

Progress:75.2%

कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥ नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥ २६ ॥

Then say Śivāya (to Śiva). Then repeat “Śubham” twice and “Kuru” twice. Afterwards say “Śivāya Namaḥ Om.”

english translation

kurudvayaM tataH proktaM zivAya ca tataH punaH ॥ namazca praNavazcaiva maMtramevaM sadA budhAH ॥ 26 ॥

hk transliteration by Sanscript

अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥ कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७ ॥

If you repeat this mantra a crore times thinking of Śiva, Śiva will carry out the task.

english translation

avartadhvaM punaryUyaM yadi zaMbhukRte tadA ॥ koTimekaM tathA japtvA zivaH kAryaM kariSyati ॥ 27 ॥

hk transliteration by Sanscript

इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥ तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८ ॥

O sage, when this was mentioned by Viṣṇu the powerful, the gods began to propitiate Śiva.

english translation

ityukte ca tadA tena hariNA prabhaviSNunA ॥ tathA devAH punazcakrurharasyArAdhanaM mune ॥ 28 ॥

hk transliteration by Sanscript

संजजाप हरिश्चापि सविधिश्शिवमानसः ॥ देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥२९॥

For the fulfilment of the task of the gods and the sages, Viṣṇu and Brahmā, with minds fixed in Śiva performed the Japa.

english translation

saMjajApa harizcApi savidhizzivamAnasaH ॥ devAnAM kAryasiddhyarthaM munInAM ca vizeSataH ॥29॥

hk transliteration by Sanscript

मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥ कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ 2-5-7-३० ॥

O excellent sage, they stood there steady and repeated the mantra a crore times uttering the name “Śiva” several times.

english translation

muhuH ziveti bhASaMto devA dhairyasamanvitAH ॥ koTisaMkhyaM tadA kRtvA sthitAste munisattama ॥ 2-5-7-30 ॥

hk transliteration by Sanscript