Shiva Purana

Progress:86.0%

अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।। रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ।। ११ ।।

Let that holy text be in Apabhraṃśa lauguage. Let there be emphasis on actions. You shall strain yourself to extend it further.

english translation

apabhraMzamayaM zAstraM karmavAdamayaM tathA || racayeti prayatnena tadvistAro bhaviSyati || 11 ||

hk transliteration by Sanscript

ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ।। माया च विविधा शीघ्रं त्वदधीना भविष्यति ।। १२ ।।

english translation

dadAmi tava nirmANe sAmarthyaM tadbhaviSyati || mAyA ca vividhA zIghraM tvadadhInA bhaviSyati || 12 ||

hk transliteration by Sanscript

तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।। नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ।। १३ ।।

english translation

tacchrutvA vacanaM tasya harezca paramAtmanaH || namaskRtya pratyuvAca sa mAyI taM janArdanam || 13 ||

hk transliteration by Sanscript

मुण्ड्युवाच ।। यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।। त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ।। १४।।

english translation

muNDyuvAca || yatkartavyaM mayA deva drutamAdiza tatprabho || tvadAjJayAkhilaM karma saphalazca bhaviSyati || 14||

hk transliteration by Sanscript

सनत्कुमार उवाच ।। इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।। इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ।।१५।।

english translation

sanatkumAra uvAca || ityuktvA pAThayAmAsa zAstraM mAyAmayaM tathA || ihaiva svarganarakapratyayo nAnyathA punaH ||15||

hk transliteration by Sanscript