1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
•
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
Progress:14.3%
6
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।। वत्सं च ताडयामास कूपैर्दृढतरं तदा ।। ६।।
Infuriated by the kick of the calf, he hit the calf severely with the pieces of firewood.
english translation
tena pAdaprahAreNa sa dvijaH krodhamUrchitaH || vatsaM ca tADayAmAsa kUpairdRDhataraM tadA || 6||
7
वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ।। दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ।। ७ ।।
Hit by him the calf became utterly exhausted. Due to anger neither the cow was milked nor the calf was untied by the brahmin.
vatsopi pIDitastena zrAMtazcaivAbhavattadA || dugdhA gaurmocito vatso na krodhena dvijanmanA || 7 ||
8
गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ।। दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ।। ८ ।।
For the pleasure of getting milked, the cow mooed loudly. On hearing the mooing sound of the cow, the calf said.
gaurdogdhuM mahatprItyA rodanaM cAkarottadA || dRSTvA ca rodanaM tasyA vatso vAkyamathAbravIt || 8 ||
9
वत्स उवाच ।। कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम्।। तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत।। ९।।
The calf said:— “O mother, why do you cry? What is the misery that has befallen you? Please tell me lovingly.” On hearing this, the cow said.
vatsa uvAca || kathaM ca rudyate mAtaH kinte duHkhamupasthitam|| tannivedaya me prItyA tacchrutvA gauravocata|| 9||
10
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि।। दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत् ।। १० ।।
“O son, listen to me. Although I am unable to express my grief adequately, you have been hit by the wicked man. Hence I am distressed.”
zrUyatAM putra me duHkhaM vaktuM zaknomyahaM na hi|| duSTena tADitatvaM ca tena duHkhaM mamApyabhUt || 10 ||
Chapter 6
Verses 1-5
Verses 11-15
Library
Shiva Purana
Koṭirudra-Saṃhitā
verses
verse
sanskrit
translation
english