Shiva Purana

Progress:85.1%

यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ॥ हरिणा शिवया चैव तथा वै शंकरं प्रति ॥ ६ ॥

The same question had been put by Brahmā, Viṣṇu and Sivā before Śiva in the manner in which you are asking me now.

english translation

yathA bhavadbhiH pRccheta tathA pRSTaM hi vedhasA ॥ hariNA zivayA caiva tathA vai zaMkaraM prati ॥ 6 ॥

hk transliteration by Sanscript