Shiva Purana

Progress:74.6%

सूत उवाच ॥ श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ॥ विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ॥ तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥ १ ॥

Sūta said:— May this be heard, O great sages. I shall now recount the hymn of thousand names (see notes) of Śiva, whereby Śiva was satisfied.

english translation

sUta uvAca ॥ zrUyatAmRSayaH zreSThAH kathayAmi yathA zrutam ॥ viSNunA prArthito yena saMtuSTaH paramezvaraH ॥ tadAhaM kathayAmyadya puNyaM nAma sahasrakam ॥ 1 ॥

hk transliteration by Sanscript