Progress:5.7%

समाधौ च विलीनोभूदासने संस्थितः स्वयम् ।। प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ।। १३।।

The sage then sat in the yogic pose, repeated the Prāṇāyāma three times and sank into the yogic trance.

english translation

samAdhau ca vilInobhUdAsane saMsthitaH svayam || prANAyAmaM trirAvRttyA kRtvA munivarastadA || 13||

hk transliteration by Sanscript