कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ।। संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत् ।। ४२ ।।
O great goddess, the action that causes bondage is said to be threefold as mentioned in the Karmakāṇḍa section of the Vedas. It is (1) hoarded (Sañcita) (2) the current (Kriyamāṇa) and (3) that which has started yielding results (Prārabdha).